Bhavani Bharati – Verse 99
सिन्धून्हिमाद्रिञ्च सुसौम्यभासा प्रकाशयन्ती सुदृढप्रतिष्ठा । तिष्ठ प्रसन्ना चिरमार्यभूमौ महाप्रतापे जगतो हिताय ॥ ९९॥ sindhUnhimAdri~ncha susaumyabhAsA prakAshayantI sudR^iDhapratiShThA | tiShTha prasannA
Read moreसिन्धून्हिमाद्रिञ्च सुसौम्यभासा प्रकाशयन्ती सुदृढप्रतिष्ठा । तिष्ठ प्रसन्ना चिरमार्यभूमौ महाप्रतापे जगतो हिताय ॥ ९९॥ sindhUnhimAdri~ncha susaumyabhAsA prakAshayantI sudR^iDhapratiShThA | tiShTha prasannA
Read moreप्रीतिर्दया धैर्यमदम्यशौर्यं श्रद्धा तितिक्षा विविधाश्च विद्याः । अनन्तरूपे त्वमसि प्रसीद चिरं वसार्ये हृदि भारतानाम् ॥ ९८॥ prItirdayA dhairyamadamyashauryaM shraddhA titikShA
Read moreशिवस्य काश्यां निवसन्ति ये के स्पर्शेन ते तस्य भवन्ति मुक्ताः । देव्यास्तु पुण्येन पदार्पणेन सर्वार्यभूमिर्जगतोऽपि काशी ॥ ९७॥ shivasya kAshyAM
Read moreसद्धर्मगर्भेति महाव्रतेति स्तुवन्ति सैम्याञ्च भयङ्कराञ्च । देव्याः प्रियां भूमिमनादिशक्त्यास्तीर्थस्वरूपेण च पूजयन्ति ॥ ९६॥ saddharmagarbheti mahAvrateti stuvanti saimyA~ncha bhaya~NkarA~ncha | devyAH
Read moreपुरातनीं मातरमागमानामागच्छताञ्च स्तुवताञ्च भूमिम् । प्राच्यां प्रतीच्यां जगतोऽखिलस्य कोलाहलं वेगरवाञ्श्रुणोमि ॥ ९५॥ purAtanIM mAtaramAgamAnA- mAgachChatA~ncha stuvatA~ncha bhUmim | prAchyAM pratIchyAM
Read moreसनातनान् रक्षति धर्ममार्गान् पुनः सहस्रांशुकुलार्यजन्मा । लक्ष्मीः पुनः साप्यचला स्मितास्या समुज्ज्वला राजति भारतेषु ॥ ९४॥ sanAtanAn rakShati dharmamArgAn punaH sahasrAMshukulAryajanmA
Read moreपुनः शृणोमीममरण्यभूमौ वेदस्य घोषं हृदयामृतोत्सम् । सुज्ञानिनामाश्रमगा मुनीनां कुल्येव पुंसां वहति प्रपूर्णा ॥ ९३॥ punaH shR^iNomImamaraNyabhUmau vedasya ghoShaM hR^idayAmR^itotsam |
Read moreकलिं दमित्वा जननी प्रजानां सत्त्वाधिका [ portion missing ] । स्वाधीनवृत्तीनि पुनश्चरन्ति पश्यामि तान्यागममार्गगाणि ॥ ९२॥ kaliM damitvA jananI prajAnAM
Read moreप्रकाशयन्तीं गहनानि भासैर्भीमां ज्वलत्पर्वतमूर्तिमग्र्याम् । पश्यामि देवीं नगरेषु सौम्यां द्वारि स्थितामार्यभुवः सखड्गाम् ॥ ९१॥ prakAshayantIM gahanAni bhAsai- rbhImAM jvalatparvatamUrtimagryAm |
Read moreदशायुधाढ्या दशदिक्ष्वगम्या पातासि मातर्दशबाहुरार्यान् । सहस्रहस्तैरुपगुह्य पुत्रानास्से जगद्योनिरचिन्त्यवीर्या ॥ ९०॥ dashAyudhADhyA dashadikShvagamyA pAtAsi mAtardashabAhurAryAn | sahasrahastairupaguhya putrA- nAsse jagadyonirachintyavIryA ||
Read more