Bhavani Bharati

11/17/2023

Bhavani Bharati Verses 97 to 99

शिवस्य काश्यां निवसन्ति ये के स्पर्शेन ते तस्य भवन्ति मुक्ताः । देव्यास्तु पुण्येन पदार्पणेन सर्वार्यभूमिर्जगतोऽपि काशी ॥ ९७॥ shivasya kAshyAM nivasanti ye ke muktAH shivasparshena bhavanti […]
11/16/2023

Bhavani Bharati Verses 94 to 96

सनातनान् रक्षति धर्ममार्गान् पुनः सहस्रांशुकुलार्यजन्मा । लक्ष्मीः पुनः साप्यचला स्मितास्या समुज्ज्वला राजति भारतेषु ॥ ९४॥ sanAtanAn rakShati dharmamArgAn punaH sahasrAMshukulAryajanmA | lakShmIH punaH sApyachalA smitAsyA samujjvalA […]
11/15/2023

Bhavani Bharati Verses 91 to 93

प्रकाशयन्तीं गहनानि भासैर्भीमां ज्वलत्पर्वतमूर्तिमग्र्याम् । पश्यामि देवीं नगरेषु सौम्यां द्वारि स्थितामार्यभुवः सखड्गाम् ॥ ९१॥ prakAshayantIM gahanAni bhAsai- rbhImAM jvalatparvatamUrtimagryAm | pashyAmi devIM nagareShu saumyAM dvAri sthitAmAryabhuvaH […]
11/14/2023
The Mother of Sri Aurobindo Ashram

Bhavani Bharati Verses 88 to 90

अनन्तशक्त्यृद्धिमशेशमूर्तिं को वक्ष्यतीमां तव सर्वशक्ते । तेजस्त्वमेतद्वलिनां बलञ्च त्वं कोमलानामपि कोमलासि ॥ ८८॥ anantashaktyR^iddhimasheshamUrtiM ko vakShyatImAM tava sarvashakte | tejastvametadvalinAM bala~ncha tvaM komalAnAmapi komalAsi || 88|| […]
11/13/2023

Bhavani Bharati Verses 85 to 87

नरास्थिमाला नृकपालकाञ्ची क्व सा कराली । नग्ना च घोरा विवृतास्यभीमा यस्या विरावैः सहसोत्थितोऽस्मि ॥ ८५॥ narAsthimAlA nR^ikapAlakA~nchI kva sA karAlI | nagnA cha ghorA vivR^itAsyabhImA yasyA […]
11/12/2023
The Mother of Sri Aurobindo Ashram

Bhavani Bharati Verses 82 to 84

उद्दिश्य भूमिं द्रुमराजिनीलां शैलान्तरालेषु महत्सु दृश्याम् । कारुण्यमय्याः प्रसूतः करस्ते ददासि रुद्राण्यभयं प्रजानाम् ॥ ८२॥ uddishya bhUmiM drumarAjinIlAM shailAntarAleShu mahatsu dR^ishyAm | kAruNyamayyAH prasUtaH karaste dadAsi […]
11/11/2023
Sri Aurobindo Ashram

Bhavani Bharati Verses 79 to 81

शुक्लं प्रवातैरनिलोपमं ते संक्षोभितं भासुरतोयदाभम् । वातीव वासो रुचिराणि मध्ये भ्राजन्त अङ्गानि शशिप्रभेव ॥ ७९॥ shuklaM pravAtairanilopamaM te saMkShobhitaM bhAsuratoyadAbham | vAtIva vAso ruchirANi madhye bhrAjanta […]
11/10/2023
Divine feet of The Mother

Bhavani Bharati Verses 76 to 78

नमो नमो देवि तवालकाली रणश्रमेण प्रसभं विमुक्ता । उड्डीयमाना नभसीव मेघो वेणिच्युता भाति सुदीर्घवक्रा ॥ ७६॥ namo namo devi tavAlakAlI raNashrameNa prasabhaM vimuktA | uDDIyamAnA nabhasIva […]
11/09/2023

Bhavani Bharati Verses 73 to 75

तुभ्यं नमो देवि विशालशक्त्यै भीमव्रते तारिणि कष्टसाध्ये । त्वं भारती राजसि भारतानां त्वमीश्वरी भासि चराचरस्य ॥ ७३॥ tubhyaM namo devi vishAlashaktyai bhImavrate tAriNi kaShTasAdhye | tvaM […]