Bhavani Bharati – Verse 63
शृणोमि ते पाञ्चनदेषु भीमे स्वरानुदाराञ्जयनादमुग्रम् । निहन्यमानस्य रवं बलस्य भयङ्करे तारतरं शृणोमि ॥ ६३॥ shR^iNomi te pA~nchanadeShu bhIme svarAnudArA~njayanAdamugram |
Read moreशृणोमि ते पाञ्चनदेषु भीमे स्वरानुदाराञ्जयनादमुग्रम् । निहन्यमानस्य रवं बलस्य भयङ्करे तारतरं शृणोमि ॥ ६३॥ shR^iNomi te pA~nchanadeShu bhIme svarAnudArA~njayanAdamugram |
Read moreQ) Once Mother spoke to me about total sincerity. What does transparent sincerity mean? A) Sincerity is compared to an
Read moreव्यूहास्तवकस्माज्जितदैवतानां भयेन ते पाण्डुरवक्त्रकान्त्यः । वारिप्रपाता इव पर्वतेभ्यो धावन्त्यधो वेगपराः सशब्दाः ॥ ६२॥ vyUhAstavakasmAjjitadaivatAnAM bhayena te pANDuravaktrakAntyaH | vAriprapAtA iva
Read moreRepeated failures come always to those who have something exceptional to do; it is only those who are satisfied with
Read moreसा शुभ्रवर्णासितवृत्तशृङ्गा हिमस्य राशिश्चलतीव तूर्णम् । देवप्रिया भारतभूमिरार्या धेनुस्वरूपेण विहन्ति शत्रून् ॥ ६१॥ sA shubhravarNAsitavR^ittashR^i~NgA himasya rAshishchalatIva tUrNam | devapriyA
Read moreधेनौ समारूढमनोज्ञकान्ती रणोन्मदायां चरसीयमार्या । शैला इवोत्तुङ्गशिखाः समूलाः पतन्ति संघाः परितोऽसुराणाम् ॥ ६०॥ dhenau samArUDhamanoj~nakAntI raNonmadAyAM charasIyamAryA | shailA ivottu~NgashikhAH
Read moreLET us shun the paths that are too easy and ask no effort, the paths which give us the illusion of
Read moreसद्योऽपि पश्यामि गिरावुदीच्यां देदीप्यमानं धवलं वपुस्ते । त्वं भ्राजसे ज्योतिरुदेषि सौम्ये प्रकाशयन्ती भुवनानि कान्त्या ॥ ५९॥ sadyo.api pashyAmi girAvudIchyAM dedIpyamAnaM
Read moreInertia is a tremendous force – one of the biggest world – forces. Ref: Letters on Yoga – IV
Read more